वेवायक विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेवायकः
वेवायकौ
वेवायकाः
संबोधन
वेवायक
वेवायकौ
वेवायकाः
द्वितीया
वेवायकम्
वेवायकौ
वेवायकान्
तृतीया
वेवायकेन
वेवायकाभ्याम्
वेवायकैः
चतुर्थी
वेवायकाय
वेवायकाभ्याम्
वेवायकेभ्यः
पंचमी
वेवायकात् / वेवायकाद्
वेवायकाभ्याम्
वेवायकेभ्यः
षष्ठी
वेवायकस्य
वेवायकयोः
वेवायकानाम्
सप्तमी
वेवायके
वेवायकयोः
वेवायकेषु
 
एक
द्वि
अनेक
प्रथमा
वेवायकः
वेवायकौ
वेवायकाः
सम्बोधन
वेवायक
वेवायकौ
वेवायकाः
द्वितीया
वेवायकम्
वेवायकौ
वेवायकान्
तृतीया
वेवायकेन
वेवायकाभ्याम्
वेवायकैः
चतुर्थी
वेवायकाय
वेवायकाभ्याम्
वेवायकेभ्यः
पञ्चमी
वेवायकात् / वेवायकाद्
वेवायकाभ्याम्
वेवायकेभ्यः
षष्ठी
वेवायकस्य
वेवायकयोः
वेवायकानाम्
सप्तमी
वेवायके
वेवायकयोः
वेवायकेषु


इतर