वेल्लनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेल्लनीयः
वेल्लनीयौ
वेल्लनीयाः
ಸಂಬೋಧನ
वेल्लनीय
वेल्लनीयौ
वेल्लनीयाः
ದ್ವಿತೀಯಾ
वेल्लनीयम्
वेल्लनीयौ
वेल्लनीयान्
ತೃತೀಯಾ
वेल्लनीयेन
वेल्लनीयाभ्याम्
वेल्लनीयैः
ಚತುರ್ಥೀ
वेल्लनीयाय
वेल्लनीयाभ्याम्
वेल्लनीयेभ्यः
ಪಂಚಮೀ
वेल्लनीयात् / वेल्लनीयाद्
वेल्लनीयाभ्याम्
वेल्लनीयेभ्यः
ಷಷ್ಠೀ
वेल्लनीयस्य
वेल्लनीययोः
वेल्लनीयानाम्
ಸಪ್ತಮೀ
वेल्लनीये
वेल्लनीययोः
वेल्लनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेल्लनीयः
वेल्लनीयौ
वेल्लनीयाः
ಸಂಬೋಧನ
वेल्लनीय
वेल्लनीयौ
वेल्लनीयाः
ದ್ವಿತೀಯಾ
वेल्लनीयम्
वेल्लनीयौ
वेल्लनीयान्
ತೃತೀಯಾ
वेल्लनीयेन
वेल्लनीयाभ्याम्
वेल्लनीयैः
ಚತುರ್ಥೀ
वेल्लनीयाय
वेल्लनीयाभ्याम्
वेल्लनीयेभ्यः
ಪಂಚಮೀ
वेल्लनीयात् / वेल्लनीयाद्
वेल्लनीयाभ्याम्
वेल्लनीयेभ्यः
ಷಷ್ಠೀ
वेल्लनीयस्य
वेल्लनीययोः
वेल्लनीयानाम्
ಸಪ್ತಮೀ
वेल्लनीये
वेल्लनीययोः
वेल्लनीयेषु


ಇತರರು