वेलयितव्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेलयितव्यः
वेलयितव्यौ
वेलयितव्याः
ಸಂಬೋಧನ
वेलयितव्य
वेलयितव्यौ
वेलयितव्याः
ದ್ವಿತೀಯಾ
वेलयितव्यम्
वेलयितव्यौ
वेलयितव्यान्
ತೃತೀಯಾ
वेलयितव्येन
वेलयितव्याभ्याम्
वेलयितव्यैः
ಚತುರ್ಥೀ
वेलयितव्याय
वेलयितव्याभ्याम्
वेलयितव्येभ्यः
ಪಂಚಮೀ
वेलयितव्यात् / वेलयितव्याद्
वेलयितव्याभ्याम्
वेलयितव्येभ्यः
ಷಷ್ಠೀ
वेलयितव्यस्य
वेलयितव्ययोः
वेलयितव्यानाम्
ಸಪ್ತಮೀ
वेलयितव्ये
वेलयितव्ययोः
वेलयितव्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेलयितव्यः
वेलयितव्यौ
वेलयितव्याः
ಸಂಬೋಧನ
वेलयितव्य
वेलयितव्यौ
वेलयितव्याः
ದ್ವಿತೀಯಾ
वेलयितव्यम्
वेलयितव्यौ
वेलयितव्यान्
ತೃತೀಯಾ
वेलयितव्येन
वेलयितव्याभ्याम्
वेलयितव्यैः
ಚತುರ್ಥೀ
वेलयितव्याय
वेलयितव्याभ्याम्
वेलयितव्येभ्यः
ಪಂಚಮೀ
वेलयितव्यात् / वेलयितव्याद्
वेलयितव्याभ्याम्
वेलयितव्येभ्यः
ಷಷ್ಠೀ
वेलयितव्यस्य
वेलयितव्ययोः
वेलयितव्यानाम्
ಸಪ್ತಮೀ
वेलयितव्ये
वेलयितव्ययोः
वेलयितव्येषु
ಇತರರು