वेलनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेलनीयः
वेलनीयौ
वेलनीयाः
ಸಂಬೋಧನ
वेलनीय
वेलनीयौ
वेलनीयाः
ದ್ವಿತೀಯಾ
वेलनीयम्
वेलनीयौ
वेलनीयान्
ತೃತೀಯಾ
वेलनीयेन
वेलनीयाभ्याम्
वेलनीयैः
ಚತುರ್ಥೀ
वेलनीयाय
वेलनीयाभ्याम्
वेलनीयेभ्यः
ಪಂಚಮೀ
वेलनीयात् / वेलनीयाद्
वेलनीयाभ्याम्
वेलनीयेभ्यः
ಷಷ್ಠೀ
वेलनीयस्य
वेलनीययोः
वेलनीयानाम्
ಸಪ್ತಮೀ
वेलनीये
वेलनीययोः
वेलनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेलनीयः
वेलनीयौ
वेलनीयाः
ಸಂಬೋಧನ
वेलनीय
वेलनीयौ
वेलनीयाः
ದ್ವಿತೀಯಾ
वेलनीयम्
वेलनीयौ
वेलनीयान्
ತೃತೀಯಾ
वेलनीयेन
वेलनीयाभ्याम्
वेलनीयैः
ಚತುರ್ಥೀ
वेलनीयाय
वेलनीयाभ्याम्
वेलनीयेभ्यः
ಪಂಚಮೀ
वेलनीयात् / वेलनीयाद्
वेलनीयाभ्याम्
वेलनीयेभ्यः
ಷಷ್ಠೀ
वेलनीयस्य
वेलनीययोः
वेलनीयानाम्
ಸಪ್ತಮೀ
वेलनीये
वेलनीययोः
वेलनीयेषु


ಇತರರು