वेमन्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेमन्यः
वेमन्यौ
वेमन्याः
ಸಂಬೋಧನ
वेमन्य
वेमन्यौ
वेमन्याः
ದ್ವಿತೀಯಾ
वेमन्यम्
वेमन्यौ
वेमन्यान्
ತೃತೀಯಾ
वेमन्येन
वेमन्याभ्याम्
वेमन्यैः
ಚತುರ್ಥೀ
वेमन्याय
वेमन्याभ्याम्
वेमन्येभ्यः
ಪಂಚಮೀ
वेमन्यात् / वेमन्याद्
वेमन्याभ्याम्
वेमन्येभ्यः
ಷಷ್ಠೀ
वेमन्यस्य
वेमन्ययोः
वेमन्यानाम्
ಸಪ್ತಮೀ
वेमन्ये
वेमन्ययोः
वेमन्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेमन्यः
वेमन्यौ
वेमन्याः
ಸಂಬೋಧನ
वेमन्य
वेमन्यौ
वेमन्याः
ದ್ವಿತೀಯಾ
वेमन्यम्
वेमन्यौ
वेमन्यान्
ತೃತೀಯಾ
वेमन्येन
वेमन्याभ्याम्
वेमन्यैः
ಚತುರ್ಥೀ
वेमन्याय
वेमन्याभ्याम्
वेमन्येभ्यः
ಪಂಚಮೀ
वेमन्यात् / वेमन्याद्
वेमन्याभ्याम्
वेमन्येभ्यः
ಷಷ್ಠೀ
वेमन्यस्य
वेमन्ययोः
वेमन्यानाम्
ಸಪ್ತಮೀ
वेमन्ये
वेमन्ययोः
वेमन्येषु


ಇತರರು