वेप ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेपः
वेपौ
वेपाः
ಸಂಬೋಧನ
वेप
वेपौ
वेपाः
ದ್ವಿತೀಯಾ
वेपम्
वेपौ
वेपान्
ತೃತೀಯಾ
वेपेन
वेपाभ्याम्
वेपैः
ಚತುರ್ಥೀ
वेपाय
वेपाभ्याम्
वेपेभ्यः
ಪಂಚಮೀ
वेपात् / वेपाद्
वेपाभ्याम्
वेपेभ्यः
ಷಷ್ಠೀ
वेपस्य
वेपयोः
वेपानाम्
ಸಪ್ತಮೀ
वेपे
वेपयोः
वेपेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेपः
वेपौ
वेपाः
ಸಂಬೋಧನ
वेप
वेपौ
वेपाः
ದ್ವಿತೀಯಾ
वेपम्
वेपौ
वेपान्
ತೃತೀಯಾ
वेपेन
वेपाभ्याम्
वेपैः
ಚತುರ್ಥೀ
वेपाय
वेपाभ्याम्
वेपेभ्यः
ಪಂಚಮೀ
वेपात् / वेपाद्
वेपाभ्याम्
वेपेभ्यः
ಷಷ್ಠೀ
वेपस्य
वेपयोः
वेपानाम्
ಸಪ್ತಮೀ
वेपे
वेपयोः
वेपेषु


ಇತರರು