वेप्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेप्यः
वेप्यौ
वेप्याः
ಸಂಬೋಧನ
वेप्य
वेप्यौ
वेप्याः
ದ್ವಿತೀಯಾ
वेप्यम्
वेप्यौ
वेप्यान्
ತೃತೀಯಾ
वेप्येन
वेप्याभ्याम्
वेप्यैः
ಚತುರ್ಥೀ
वेप्याय
वेप्याभ्याम्
वेप्येभ्यः
ಪಂಚಮೀ
वेप्यात् / वेप्याद्
वेप्याभ्याम्
वेप्येभ्यः
ಷಷ್ಠೀ
वेप्यस्य
वेप्ययोः
वेप्यानाम्
ಸಪ್ತಮೀ
वेप्ये
वेप्ययोः
वेप्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेप्यः
वेप्यौ
वेप्याः
ಸಂಬೋಧನ
वेप्य
वेप्यौ
वेप्याः
ದ್ವಿತೀಯಾ
वेप्यम्
वेप्यौ
वेप्यान्
ತೃತೀಯಾ
वेप्येन
वेप्याभ्याम्
वेप्यैः
ಚತುರ್ಥೀ
वेप्याय
वेप्याभ्याम्
वेप्येभ्यः
ಪಂಚಮೀ
वेप्यात् / वेप्याद्
वेप्याभ्याम्
वेप्येभ्यः
ಷಷ್ಠೀ
वेप्यस्य
वेप्ययोः
वेप्यानाम्
ಸಪ್ತಮೀ
वेप्ये
वेप्ययोः
वेप्येषु
ಇತರರು