वेपितव्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेपितव्यः
वेपितव्यौ
वेपितव्याः
ಸಂಬೋಧನ
वेपितव्य
वेपितव्यौ
वेपितव्याः
ದ್ವಿತೀಯಾ
वेपितव्यम्
वेपितव्यौ
वेपितव्यान्
ತೃತೀಯಾ
वेपितव्येन
वेपितव्याभ्याम्
वेपितव्यैः
ಚತುರ್ಥೀ
वेपितव्याय
वेपितव्याभ्याम्
वेपितव्येभ्यः
ಪಂಚಮೀ
वेपितव्यात् / वेपितव्याद्
वेपितव्याभ्याम्
वेपितव्येभ्यः
ಷಷ್ಠೀ
वेपितव्यस्य
वेपितव्ययोः
वेपितव्यानाम्
ಸಪ್ತಮೀ
वेपितव्ये
वेपितव्ययोः
वेपितव्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेपितव्यः
वेपितव्यौ
वेपितव्याः
ಸಂಬೋಧನ
वेपितव्य
वेपितव्यौ
वेपितव्याः
ದ್ವಿತೀಯಾ
वेपितव्यम्
वेपितव्यौ
वेपितव्यान्
ತೃತೀಯಾ
वेपितव्येन
वेपितव्याभ्याम्
वेपितव्यैः
ಚತುರ್ಥೀ
वेपितव्याय
वेपितव्याभ्याम्
वेपितव्येभ्यः
ಪಂಚಮೀ
वेपितव्यात् / वेपितव्याद्
वेपितव्याभ्याम्
वेपितव्येभ्यः
ಷಷ್ಠೀ
वेपितव्यस्य
वेपितव्ययोः
वेपितव्यानाम्
ಸಪ್ತಮೀ
वेपितव्ये
वेपितव्ययोः
वेपितव्येषु
ಇತರರು