वेपयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेपयितव्यः
वेपयितव्यौ
वेपयितव्याः
ಸಂಬೋಧನ
वेपयितव्य
वेपयितव्यौ
वेपयितव्याः
ದ್ವಿತೀಯಾ
वेपयितव्यम्
वेपयितव्यौ
वेपयितव्यान्
ತೃತೀಯಾ
वेपयितव्येन
वेपयितव्याभ्याम्
वेपयितव्यैः
ಚತುರ್ಥೀ
वेपयितव्याय
वेपयितव्याभ्याम्
वेपयितव्येभ्यः
ಪಂಚಮೀ
वेपयितव्यात् / वेपयितव्याद्
वेपयितव्याभ्याम्
वेपयितव्येभ्यः
ಷಷ್ಠೀ
वेपयितव्यस्य
वेपयितव्ययोः
वेपयितव्यानाम्
ಸಪ್ತಮೀ
वेपयितव्ये
वेपयितव्ययोः
वेपयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेपयितव्यः
वेपयितव्यौ
वेपयितव्याः
ಸಂಬೋಧನ
वेपयितव्य
वेपयितव्यौ
वेपयितव्याः
ದ್ವಿತೀಯಾ
वेपयितव्यम्
वेपयितव्यौ
वेपयितव्यान्
ತೃತೀಯಾ
वेपयितव्येन
वेपयितव्याभ्याम्
वेपयितव्यैः
ಚತುರ್ಥೀ
वेपयितव्याय
वेपयितव्याभ्याम्
वेपयितव्येभ्यः
ಪಂಚಮೀ
वेपयितव्यात् / वेपयितव्याद्
वेपयितव्याभ्याम्
वेपयितव्येभ्यः
ಷಷ್ಠೀ
वेपयितव्यस्य
वेपयितव्ययोः
वेपयितव्यानाम्
ಸಪ್ತಮೀ
वेपयितव्ये
वेपयितव्ययोः
वेपयितव्येषु


ಇತರರು