वेपयितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेपयितव्यः
वेपयितव्यौ
वेपयितव्याः
ସମ୍ବୋଧନ
वेपयितव्य
वेपयितव्यौ
वेपयितव्याः
ଦ୍ୱିତୀୟା
वेपयितव्यम्
वेपयितव्यौ
वेपयितव्यान्
ତୃତୀୟା
वेपयितव्येन
वेपयितव्याभ्याम्
वेपयितव्यैः
ଚତୁର୍ଥୀ
वेपयितव्याय
वेपयितव्याभ्याम्
वेपयितव्येभ्यः
ପଞ୍ଚମୀ
वेपयितव्यात् / वेपयितव्याद्
वेपयितव्याभ्याम्
वेपयितव्येभ्यः
ଷଷ୍ଠୀ
वेपयितव्यस्य
वेपयितव्ययोः
वेपयितव्यानाम्
ସପ୍ତମୀ
वेपयितव्ये
वेपयितव्ययोः
वेपयितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेपयितव्यः
वेपयितव्यौ
वेपयितव्याः
ସମ୍ବୋଧନ
वेपयितव्य
वेपयितव्यौ
वेपयितव्याः
ଦ୍ୱିତୀୟା
वेपयितव्यम्
वेपयितव्यौ
वेपयितव्यान्
ତୃତୀୟା
वेपयितव्येन
वेपयितव्याभ्याम्
वेपयितव्यैः
ଚତୁର୍ଥୀ
वेपयितव्याय
वेपयितव्याभ्याम्
वेपयितव्येभ्यः
ପଞ୍ଚମୀ
वेपयितव्यात् / वेपयितव्याद्
वेपयितव्याभ्याम्
वेपयितव्येभ्यः
ଷଷ୍ଠୀ
वेपयितव्यस्य
वेपयितव्ययोः
वेपयितव्यानाम्
ସପ୍ତମୀ
वेपयितव्ये
वेपयितव्ययोः
वेपयितव्येषु


ଅନ୍ୟ