वेपनीय ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेपनीयः
वेपनीयौ
वेपनीयाः
ಸಂಬೋಧನ
वेपनीय
वेपनीयौ
वेपनीयाः
ದ್ವಿತೀಯಾ
वेपनीयम्
वेपनीयौ
वेपनीयान्
ತೃತೀಯಾ
वेपनीयेन
वेपनीयाभ्याम्
वेपनीयैः
ಚತುರ್ಥೀ
वेपनीयाय
वेपनीयाभ्याम्
वेपनीयेभ्यः
ಪಂಚಮೀ
वेपनीयात् / वेपनीयाद्
वेपनीयाभ्याम्
वेपनीयेभ्यः
ಷಷ್ಠೀ
वेपनीयस्य
वेपनीययोः
वेपनीयानाम्
ಸಪ್ತಮೀ
वेपनीये
वेपनीययोः
वेपनीयेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेपनीयः
वेपनीयौ
वेपनीयाः
ಸಂಬೋಧನ
वेपनीय
वेपनीयौ
वेपनीयाः
ದ್ವಿತೀಯಾ
वेपनीयम्
वेपनीयौ
वेपनीयान्
ತೃತೀಯಾ
वेपनीयेन
वेपनीयाभ्याम्
वेपनीयैः
ಚತುರ್ಥೀ
वेपनीयाय
वेपनीयाभ्याम्
वेपनीयेभ्यः
ಪಂಚಮೀ
वेपनीयात् / वेपनीयाद्
वेपनीयाभ्याम्
वेपनीयेभ्यः
ಷಷ್ಠೀ
वेपनीयस्य
वेपनीययोः
वेपनीयानाम्
ಸಪ್ತಮೀ
वेपनीये
वेपनीययोः
वेपनीयेषु
ಇತರರು