वेपक ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेपकः
वेपकौ
वेपकाः
ಸಂಬೋಧನ
वेपक
वेपकौ
वेपकाः
ದ್ವಿತೀಯಾ
वेपकम्
वेपकौ
वेपकान्
ತೃತೀಯಾ
वेपकेन
वेपकाभ्याम्
वेपकैः
ಚತುರ್ಥೀ
वेपकाय
वेपकाभ्याम्
वेपकेभ्यः
ಪಂಚಮೀ
वेपकात् / वेपकाद्
वेपकाभ्याम्
वेपकेभ्यः
ಷಷ್ಠೀ
वेपकस्य
वेपकयोः
वेपकानाम्
ಸಪ್ತಮೀ
वेपके
वेपकयोः
वेपकेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेपकः
वेपकौ
वेपकाः
ಸಂಬೋಧನ
वेपक
वेपकौ
वेपकाः
ದ್ವಿತೀಯಾ
वेपकम्
वेपकौ
वेपकान्
ತೃತೀಯಾ
वेपकेन
वेपकाभ्याम्
वेपकैः
ಚತುರ್ಥೀ
वेपकाय
वेपकाभ्याम्
वेपकेभ्यः
ಪಂಚಮೀ
वेपकात् / वेपकाद्
वेपकाभ्याम्
वेपकेभ्यः
ಷಷ್ಠೀ
वेपकस्य
वेपकयोः
वेपकानाम्
ಸಪ್ತಮೀ
वेपके
वेपकयोः
वेपकेषु
ಇತರರು