वेननीय ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेननीयः
वेननीयौ
वेननीयाः
ಸಂಬೋಧನ
वेननीय
वेननीयौ
वेननीयाः
ದ್ವಿತೀಯಾ
वेननीयम्
वेननीयौ
वेननीयान्
ತೃತೀಯಾ
वेननीयेन
वेननीयाभ्याम्
वेननीयैः
ಚತುರ್ಥೀ
वेननीयाय
वेननीयाभ्याम्
वेननीयेभ्यः
ಪಂಚಮೀ
वेननीयात् / वेननीयाद्
वेननीयाभ्याम्
वेननीयेभ्यः
ಷಷ್ಠೀ
वेननीयस्य
वेननीययोः
वेननीयानाम्
ಸಪ್ತಮೀ
वेननीये
वेननीययोः
वेननीयेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेननीयः
वेननीयौ
वेननीयाः
ಸಂಬೋಧನ
वेननीय
वेननीयौ
वेननीयाः
ದ್ವಿತೀಯಾ
वेननीयम्
वेननीयौ
वेननीयान्
ತೃತೀಯಾ
वेननीयेन
वेननीयाभ्याम्
वेननीयैः
ಚತುರ್ಥೀ
वेननीयाय
वेननीयाभ्याम्
वेननीयेभ्यः
ಪಂಚಮೀ
वेननीयात् / वेननीयाद्
वेननीयाभ्याम्
वेननीयेभ्यः
ಷಷ್ಠೀ
वेननीयस्य
वेननीययोः
वेननीयानाम्
ಸಪ್ತಮೀ
वेननीये
वेननीययोः
वेननीयेषु
ಇತರರು