वेनक ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेनकः
वेनकौ
वेनकाः
ಸಂಬೋಧನ
वेनक
वेनकौ
वेनकाः
ದ್ವಿತೀಯಾ
वेनकम्
वेनकौ
वेनकान्
ತೃತೀಯಾ
वेनकेन
वेनकाभ्याम्
वेनकैः
ಚತುರ್ಥೀ
वेनकाय
वेनकाभ्याम्
वेनकेभ्यः
ಪಂಚಮೀ
वेनकात् / वेनकाद्
वेनकाभ्याम्
वेनकेभ्यः
ಷಷ್ಠೀ
वेनकस्य
वेनकयोः
वेनकानाम्
ಸಪ್ತಮೀ
वेनके
वेनकयोः
वेनकेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेनकः
वेनकौ
वेनकाः
ಸಂಬೋಧನ
वेनक
वेनकौ
वेनकाः
ದ್ವಿತೀಯಾ
वेनकम्
वेनकौ
वेनकान्
ತೃತೀಯಾ
वेनकेन
वेनकाभ्याम्
वेनकैः
ಚತುರ್ಥೀ
वेनकाय
वेनकाभ्याम्
वेनकेभ्यः
ಪಂಚಮೀ
वेनकात् / वेनकाद्
वेनकाभ्याम्
वेनकेभ्यः
ಷಷ್ಠೀ
वेनकस्य
वेनकयोः
वेनकानाम्
ಸಪ್ತಮೀ
वेनके
वेनकयोः
वेनकेषु
ಇತರರು