वेध ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेधः
वेधौ
वेधाः
ಸಂಬೋಧನ
वेध
वेधौ
वेधाः
ದ್ವಿತೀಯಾ
वेधम्
वेधौ
वेधान्
ತೃತೀಯಾ
वेधेन
वेधाभ्याम्
वेधैः
ಚತುರ್ಥೀ
वेधाय
वेधाभ्याम्
वेधेभ्यः
ಪಂಚಮೀ
वेधात् / वेधाद्
वेधाभ्याम्
वेधेभ्यः
ಷಷ್ಠೀ
वेधस्य
वेधयोः
वेधानाम्
ಸಪ್ತಮೀ
वेधे
वेधयोः
वेधेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेधः
वेधौ
वेधाः
ಸಂಬೋಧನ
वेध
वेधौ
वेधाः
ದ್ವಿತೀಯಾ
वेधम्
वेधौ
वेधान्
ತೃತೀಯಾ
वेधेन
वेधाभ्याम्
वेधैः
ಚತುರ್ಥೀ
वेधाय
वेधाभ्याम्
वेधेभ्यः
ಪಂಚಮೀ
वेधात् / वेधाद्
वेधाभ्याम्
वेधेभ्यः
ಷಷ್ಠೀ
वेधस्य
वेधयोः
वेधानाम्
ಸಪ್ತಮೀ
वेधे
वेधयोः
वेधेषु
ಇತರರು