वेध्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेध्यः
वेध्यौ
वेध्याः
ಸಂಬೋಧನ
वेध्य
वेध्यौ
वेध्याः
ದ್ವಿತೀಯಾ
वेध्यम्
वेध्यौ
वेध्यान्
ತೃತೀಯಾ
वेध्येन
वेध्याभ्याम्
वेध्यैः
ಚತುರ್ಥೀ
वेध्याय
वेध्याभ्याम्
वेध्येभ्यः
ಪಂಚಮೀ
वेध्यात् / वेध्याद्
वेध्याभ्याम्
वेध्येभ्यः
ಷಷ್ಠೀ
वेध्यस्य
वेध्ययोः
वेध्यानाम्
ಸಪ್ತಮೀ
वेध्ये
वेध्ययोः
वेध्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेध्यः
वेध्यौ
वेध्याः
ಸಂಬೋಧನ
वेध्य
वेध्यौ
वेध्याः
ದ್ವಿತೀಯಾ
वेध्यम्
वेध्यौ
वेध्यान्
ತೃತೀಯಾ
वेध्येन
वेध्याभ्याम्
वेध्यैः
ಚತುರ್ಥೀ
वेध्याय
वेध्याभ्याम्
वेध्येभ्यः
ಪಂಚಮೀ
वेध्यात् / वेध्याद्
वेध्याभ्याम्
वेध्येभ्यः
ಷಷ್ಠೀ
वेध्यस्य
वेध्ययोः
वेध्यानाम्
ಸಪ್ತಮೀ
वेध्ये
वेध्ययोः
वेध्येषु


ಇತರರು