वेधितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेधितव्यः
वेधितव्यौ
वेधितव्याः
ಸಂಬೋಧನ
वेधितव्य
वेधितव्यौ
वेधितव्याः
ದ್ವಿತೀಯಾ
वेधितव्यम्
वेधितव्यौ
वेधितव्यान्
ತೃತೀಯಾ
वेधितव्येन
वेधितव्याभ्याम्
वेधितव्यैः
ಚತುರ್ಥೀ
वेधितव्याय
वेधितव्याभ्याम्
वेधितव्येभ्यः
ಪಂಚಮೀ
वेधितव्यात् / वेधितव्याद्
वेधितव्याभ्याम्
वेधितव्येभ्यः
ಷಷ್ಠೀ
वेधितव्यस्य
वेधितव्ययोः
वेधितव्यानाम्
ಸಪ್ತಮೀ
वेधितव्ये
वेधितव्ययोः
वेधितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेधितव्यः
वेधितव्यौ
वेधितव्याः
ಸಂಬೋಧನ
वेधितव्य
वेधितव्यौ
वेधितव्याः
ದ್ವಿತೀಯಾ
वेधितव्यम्
वेधितव्यौ
वेधितव्यान्
ತೃತೀಯಾ
वेधितव्येन
वेधितव्याभ्याम्
वेधितव्यैः
ಚತುರ್ಥೀ
वेधितव्याय
वेधितव्याभ्याम्
वेधितव्येभ्यः
ಪಂಚಮೀ
वेधितव्यात् / वेधितव्याद्
वेधितव्याभ्याम्
वेधितव्येभ्यः
ಷಷ್ಠೀ
वेधितव्यस्य
वेधितव्ययोः
वेधितव्यानाम्
ಸಪ್ತಮೀ
वेधितव्ये
वेधितव्ययोः
वेधितव्येषु


ಇತರರು