वेधितव्य ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेधितव्यः
वेधितव्यौ
वेधितव्याः
ସମ୍ବୋଧନ
वेधितव्य
वेधितव्यौ
वेधितव्याः
ଦ୍ୱିତୀୟା
वेधितव्यम्
वेधितव्यौ
वेधितव्यान्
ତୃତୀୟା
वेधितव्येन
वेधितव्याभ्याम्
वेधितव्यैः
ଚତୁର୍ଥୀ
वेधितव्याय
वेधितव्याभ्याम्
वेधितव्येभ्यः
ପଞ୍ଚମୀ
वेधितव्यात् / वेधितव्याद्
वेधितव्याभ्याम्
वेधितव्येभ्यः
ଷଷ୍ଠୀ
वेधितव्यस्य
वेधितव्ययोः
वेधितव्यानाम्
ସପ୍ତମୀ
वेधितव्ये
वेधितव्ययोः
वेधितव्येषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेधितव्यः
वेधितव्यौ
वेधितव्याः
ସମ୍ବୋଧନ
वेधितव्य
वेधितव्यौ
वेधितव्याः
ଦ୍ୱିତୀୟା
वेधितव्यम्
वेधितव्यौ
वेधितव्यान्
ତୃତୀୟା
वेधितव्येन
वेधितव्याभ्याम्
वेधितव्यैः
ଚତୁର୍ଥୀ
वेधितव्याय
वेधितव्याभ्याम्
वेधितव्येभ्यः
ପଞ୍ଚମୀ
वेधितव्यात् / वेधितव्याद्
वेधितव्याभ्याम्
वेधितव्येभ्यः
ଷଷ୍ଠୀ
वेधितव्यस्य
वेधितव्ययोः
वेधितव्यानाम्
ସପ୍ତମୀ
वेधितव्ये
वेधितव्ययोः
वेधितव्येषु
ଅନ୍ୟ