वेधनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेधनीयः
वेधनीयौ
वेधनीयाः
ಸಂಬೋಧನ
वेधनीय
वेधनीयौ
वेधनीयाः
ದ್ವಿತೀಯಾ
वेधनीयम्
वेधनीयौ
वेधनीयान्
ತೃತೀಯಾ
वेधनीयेन
वेधनीयाभ्याम्
वेधनीयैः
ಚತುರ್ಥೀ
वेधनीयाय
वेधनीयाभ्याम्
वेधनीयेभ्यः
ಪಂಚಮೀ
वेधनीयात् / वेधनीयाद्
वेधनीयाभ्याम्
वेधनीयेभ्यः
ಷಷ್ಠೀ
वेधनीयस्य
वेधनीययोः
वेधनीयानाम्
ಸಪ್ತಮೀ
वेधनीये
वेधनीययोः
वेधनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेधनीयः
वेधनीयौ
वेधनीयाः
ಸಂಬೋಧನ
वेधनीय
वेधनीयौ
वेधनीयाः
ದ್ವಿತೀಯಾ
वेधनीयम्
वेधनीयौ
वेधनीयान्
ತೃತೀಯಾ
वेधनीयेन
वेधनीयाभ्याम्
वेधनीयैः
ಚತುರ್ಥೀ
वेधनीयाय
वेधनीयाभ्याम्
वेधनीयेभ्यः
ಪಂಚಮೀ
वेधनीयात् / वेधनीयाद्
वेधनीयाभ्याम्
वेधनीयेभ्यः
ಷಷ್ಠೀ
वेधनीयस्य
वेधनीययोः
वेधनीयानाम्
ಸಪ್ತಮೀ
वेधनीये
वेधनीययोः
वेधनीयेषु


ಇತರರು