वेधक ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेधकः
वेधकौ
वेधकाः
ಸಂಬೋಧನ
वेधक
वेधकौ
वेधकाः
ದ್ವಿತೀಯಾ
वेधकम्
वेधकौ
वेधकान्
ತೃತೀಯಾ
वेधकेन
वेधकाभ्याम्
वेधकैः
ಚತುರ್ಥೀ
वेधकाय
वेधकाभ्याम्
वेधकेभ्यः
ಪಂಚಮೀ
वेधकात् / वेधकाद्
वेधकाभ्याम्
वेधकेभ्यः
ಷಷ್ಠೀ
वेधकस्य
वेधकयोः
वेधकानाम्
ಸಪ್ತಮೀ
वेधके
वेधकयोः
वेधकेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेधकः
वेधकौ
वेधकाः
ಸಂಬೋಧನ
वेधक
वेधकौ
वेधकाः
ದ್ವಿತೀಯಾ
वेधकम्
वेधकौ
वेधकान्
ತೃತೀಯಾ
वेधकेन
वेधकाभ्याम्
वेधकैः
ಚತುರ್ಥೀ
वेधकाय
वेधकाभ्याम्
वेधकेभ्यः
ಪಂಚಮೀ
वेधकात् / वेधकाद्
वेधकाभ्याम्
वेधकेभ्यः
ಷಷ್ಠೀ
वेधकस्य
वेधकयोः
वेधकानाम्
ಸಪ್ತಮೀ
वेधके
वेधकयोः
वेधकेषु
ಇತರರು