वेधक विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेधकः
वेधकौ
वेधकाः
संबोधन
वेधक
वेधकौ
वेधकाः
द्वितीया
वेधकम्
वेधकौ
वेधकान्
तृतीया
वेधकेन
वेधकाभ्याम्
वेधकैः
चतुर्थी
वेधकाय
वेधकाभ्याम्
वेधकेभ्यः
पंचमी
वेधकात् / वेधकाद्
वेधकाभ्याम्
वेधकेभ्यः
षष्ठी
वेधकस्य
वेधकयोः
वेधकानाम्
सप्तमी
वेधके
वेधकयोः
वेधकेषु
 
एक
द्वि
अनेक
प्रथमा
वेधकः
वेधकौ
वेधकाः
सम्बोधन
वेधक
वेधकौ
वेधकाः
द्वितीया
वेधकम्
वेधकौ
वेधकान्
तृतीया
वेधकेन
वेधकाभ्याम्
वेधकैः
चतुर्थी
वेधकाय
वेधकाभ्याम्
वेधकेभ्यः
पञ्चमी
वेधकात् / वेधकाद्
वेधकाभ्याम्
वेधकेभ्यः
षष्ठी
वेधकस्य
वेधकयोः
वेधकानाम्
सप्तमी
वेधके
वेधकयोः
वेधकेषु


इतर