वेद ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेदः
वेदौ
वेदाः
ಸಂಬೋಧನ
वेद
वेदौ
वेदाः
ದ್ವಿತೀಯಾ
वेदम्
वेदौ
वेदान्
ತೃತೀಯಾ
वेदेन
वेदाभ्याम्
वेदैः
ಚತುರ್ಥೀ
वेदाय
वेदाभ्याम्
वेदेभ्यः
ಪಂಚಮೀ
वेदात् / वेदाद्
वेदाभ्याम्
वेदेभ्यः
ಷಷ್ಠೀ
वेदस्य
वेदयोः
वेदानाम्
ಸಪ್ತಮೀ
वेदे
वेदयोः
वेदेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेदः
वेदौ
वेदाः
ಸಂಬೋಧನ
वेद
वेदौ
वेदाः
ದ್ವಿತೀಯಾ
वेदम्
वेदौ
वेदान्
ತೃತೀಯಾ
वेदेन
वेदाभ्याम्
वेदैः
ಚತುರ್ಥೀ
वेदाय
वेदाभ्याम्
वेदेभ्यः
ಪಂಚಮೀ
वेदात् / वेदाद्
वेदाभ्याम्
वेदेभ्यः
ಷಷ್ಠೀ
वेदस्य
वेदयोः
वेदानाम्
ಸಪ್ತಮೀ
वेदे
वेदयोः
वेदेषु