वेदित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेदितः
वेदितौ
वेदिताः
ಸಂಬೋಧನ
वेदित
वेदितौ
वेदिताः
ದ್ವಿತೀಯಾ
वेदितम्
वेदितौ
वेदितान्
ತೃತೀಯಾ
वेदितेन
वेदिताभ्याम्
वेदितैः
ಚತುರ್ಥೀ
वेदिताय
वेदिताभ्याम्
वेदितेभ्यः
ಪಂಚಮೀ
वेदितात् / वेदिताद्
वेदिताभ्याम्
वेदितेभ्यः
ಷಷ್ಠೀ
वेदितस्य
वेदितयोः
वेदितानाम्
ಸಪ್ತಮೀ
वेदिते
वेदितयोः
वेदितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेदितः
वेदितौ
वेदिताः
ಸಂಬೋಧನ
वेदित
वेदितौ
वेदिताः
ದ್ವಿತೀಯಾ
वेदितम्
वेदितौ
वेदितान्
ತೃತೀಯಾ
वेदितेन
वेदिताभ्याम्
वेदितैः
ಚತುರ್ಥೀ
वेदिताय
वेदिताभ्याम्
वेदितेभ्यः
ಪಂಚಮೀ
वेदितात् / वेदिताद्
वेदिताभ्याम्
वेदितेभ्यः
ಷಷ್ಠೀ
वेदितस्य
वेदितयोः
वेदितानाम्
ಸಪ್ತಮೀ
वेदिते
वेदितयोः
वेदितेषु


ಇತರರು