वेदान्त ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेदान्तः
वेदान्तौ
वेदान्ताः
ಸಂಬೋಧನ
वेदान्त
वेदान्तौ
वेदान्ताः
ದ್ವಿತೀಯಾ
वेदान्तम्
वेदान्तौ
वेदान्तान्
ತೃತೀಯಾ
वेदान्तेन
वेदान्ताभ्याम्
वेदान्तैः
ಚತುರ್ಥೀ
वेदान्ताय
वेदान्ताभ्याम्
वेदान्तेभ्यः
ಪಂಚಮೀ
वेदान्तात् / वेदान्ताद्
वेदान्ताभ्याम्
वेदान्तेभ्यः
ಷಷ್ಠೀ
वेदान्तस्य
वेदान्तयोः
वेदान्तानाम्
ಸಪ್ತಮೀ
वेदान्ते
वेदान्तयोः
वेदान्तेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेदान्तः
वेदान्तौ
वेदान्ताः
ಸಂಬೋಧನ
वेदान्त
वेदान्तौ
वेदान्ताः
ದ್ವಿತೀಯಾ
वेदान्तम्
वेदान्तौ
वेदान्तान्
ತೃತೀಯಾ
वेदान्तेन
वेदान्ताभ्याम्
वेदान्तैः
ಚತುರ್ಥೀ
वेदान्ताय
वेदान्ताभ्याम्
वेदान्तेभ्यः
ಪಂಚಮೀ
वेदान्तात् / वेदान्ताद्
वेदान्ताभ्याम्
वेदान्तेभ्यः
ಷಷ್ಠೀ
वेदान्तस्य
वेदान्तयोः
वेदान्तानाम्
ಸಪ್ತಮೀ
वेदान्ते
वेदान्तयोः
वेदान्तेषु