वेदयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेदयितव्यः
वेदयितव्यौ
वेदयितव्याः
ಸಂಬೋಧನ
वेदयितव्य
वेदयितव्यौ
वेदयितव्याः
ದ್ವಿತೀಯಾ
वेदयितव्यम्
वेदयितव्यौ
वेदयितव्यान्
ತೃತೀಯಾ
वेदयितव्येन
वेदयितव्याभ्याम्
वेदयितव्यैः
ಚತುರ್ಥೀ
वेदयितव्याय
वेदयितव्याभ्याम्
वेदयितव्येभ्यः
ಪಂಚಮೀ
वेदयितव्यात् / वेदयितव्याद्
वेदयितव्याभ्याम्
वेदयितव्येभ्यः
ಷಷ್ಠೀ
वेदयितव्यस्य
वेदयितव्ययोः
वेदयितव्यानाम्
ಸಪ್ತಮೀ
वेदयितव्ये
वेदयितव्ययोः
वेदयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेदयितव्यः
वेदयितव्यौ
वेदयितव्याः
ಸಂಬೋಧನ
वेदयितव्य
वेदयितव्यौ
वेदयितव्याः
ದ್ವಿತೀಯಾ
वेदयितव्यम्
वेदयितव्यौ
वेदयितव्यान्
ತೃತೀಯಾ
वेदयितव्येन
वेदयितव्याभ्याम्
वेदयितव्यैः
ಚತುರ್ಥೀ
वेदयितव्याय
वेदयितव्याभ्याम्
वेदयितव्येभ्यः
ಪಂಚಮೀ
वेदयितव्यात् / वेदयितव्याद्
वेदयितव्याभ्याम्
वेदयितव्येभ्यः
ಷಷ್ಠೀ
वेदयितव्यस्य
वेदयितव्ययोः
वेदयितव्यानाम्
ಸಪ್ತಮೀ
वेदयितव्ये
वेदयितव्ययोः
वेदयितव्येषु


ಇತರರು