वेदयितव्य विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेदयितव्यः
वेदयितव्यौ
वेदयितव्याः
संबोधन
वेदयितव्य
वेदयितव्यौ
वेदयितव्याः
द्वितीया
वेदयितव्यम्
वेदयितव्यौ
वेदयितव्यान्
तृतीया
वेदयितव्येन
वेदयितव्याभ्याम्
वेदयितव्यैः
चतुर्थी
वेदयितव्याय
वेदयितव्याभ्याम्
वेदयितव्येभ्यः
पंचमी
वेदयितव्यात् / वेदयितव्याद्
वेदयितव्याभ्याम्
वेदयितव्येभ्यः
षष्ठी
वेदयितव्यस्य
वेदयितव्ययोः
वेदयितव्यानाम्
सप्तमी
वेदयितव्ये
वेदयितव्ययोः
वेदयितव्येषु
एक
द्वि
अनेक
प्रथमा
वेदयितव्यः
वेदयितव्यौ
वेदयितव्याः
सम्बोधन
वेदयितव्य
वेदयितव्यौ
वेदयितव्याः
द्वितीया
वेदयितव्यम्
वेदयितव्यौ
वेदयितव्यान्
तृतीया
वेदयितव्येन
वेदयितव्याभ्याम्
वेदयितव्यैः
चतुर्थी
वेदयितव्याय
वेदयितव्याभ्याम्
वेदयितव्येभ्यः
पञ्चमी
वेदयितव्यात् / वेदयितव्याद्
वेदयितव्याभ्याम्
वेदयितव्येभ्यः
षष्ठी
वेदयितव्यस्य
वेदयितव्ययोः
वेदयितव्यानाम्
सप्तमी
वेदयितव्ये
वेदयितव्ययोः
वेदयितव्येषु
इतर