वेदमन्त्र ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेदमन्त्रः
वेदमन्त्रौ
वेदमन्त्राः
ସମ୍ବୋଧନ
वेदमन्त्र
वेदमन्त्रौ
वेदमन्त्राः
ଦ୍ୱିତୀୟା
वेदमन्त्रम्
वेदमन्त्रौ
वेदमन्त्रान्
ତୃତୀୟା
वेदमन्त्रेण
वेदमन्त्राभ्याम्
वेदमन्त्रैः
ଚତୁର୍ଥୀ
वेदमन्त्राय
वेदमन्त्राभ्याम्
वेदमन्त्रेभ्यः
ପଞ୍ଚମୀ
वेदमन्त्रात् / वेदमन्त्राद्
वेदमन्त्राभ्याम्
वेदमन्त्रेभ्यः
ଷଷ୍ଠୀ
वेदमन्त्रस्य
वेदमन्त्रयोः
वेदमन्त्राणाम्
ସପ୍ତମୀ
वेदमन्त्रे
वेदमन्त्रयोः
वेदमन्त्रेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेदमन्त्रः
वेदमन्त्रौ
वेदमन्त्राः
ସମ୍ବୋଧନ
वेदमन्त्र
वेदमन्त्रौ
वेदमन्त्राः
ଦ୍ୱିତୀୟା
वेदमन्त्रम्
वेदमन्त्रौ
वेदमन्त्रान्
ତୃତୀୟା
वेदमन्त्रेण
वेदमन्त्राभ्याम्
वेदमन्त्रैः
ଚତୁର୍ଥୀ
वेदमन्त्राय
वेदमन्त्राभ्याम्
वेदमन्त्रेभ्यः
ପଞ୍ଚମୀ
वेदमन्त्रात् / वेदमन्त्राद्
वेदमन्त्राभ्याम्
वेदमन्त्रेभ्यः
ଷଷ୍ଠୀ
वेदमन्त्रस्य
वेदमन्त्रयोः
वेदमन्त्राणाम्
ସପ୍ତମୀ
वेदमन्त्रे
वेदमन्त्रयोः
वेदमन्त्रेषु