वेदनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेदनीयः
वेदनीयौ
वेदनीयाः
ಸಂಬೋಧನ
वेदनीय
वेदनीयौ
वेदनीयाः
ದ್ವಿತೀಯಾ
वेदनीयम्
वेदनीयौ
वेदनीयान्
ತೃತೀಯಾ
वेदनीयेन
वेदनीयाभ्याम्
वेदनीयैः
ಚತುರ್ಥೀ
वेदनीयाय
वेदनीयाभ्याम्
वेदनीयेभ्यः
ಪಂಚಮೀ
वेदनीयात् / वेदनीयाद्
वेदनीयाभ्याम्
वेदनीयेभ्यः
ಷಷ್ಠೀ
वेदनीयस्य
वेदनीययोः
वेदनीयानाम्
ಸಪ್ತಮೀ
वेदनीये
वेदनीययोः
वेदनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेदनीयः
वेदनीयौ
वेदनीयाः
ಸಂಬೋಧನ
वेदनीय
वेदनीयौ
वेदनीयाः
ದ್ವಿತೀಯಾ
वेदनीयम्
वेदनीयौ
वेदनीयान्
ತೃತೀಯಾ
वेदनीयेन
वेदनीयाभ्याम्
वेदनीयैः
ಚತುರ್ಥೀ
वेदनीयाय
वेदनीयाभ्याम्
वेदनीयेभ्यः
ಪಂಚಮೀ
वेदनीयात् / वेदनीयाद्
वेदनीयाभ्याम्
वेदनीयेभ्यः
ಷಷ್ಠೀ
वेदनीयस्य
वेदनीययोः
वेदनीयानाम्
ಸಪ್ತಮೀ
वेदनीये
वेदनीययोः
वेदनीयेषु


ಇತರರು