वेदक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेदकः
वेदकौ
वेदकाः
ಸಂಬೋಧನ
वेदक
वेदकौ
वेदकाः
ದ್ವಿತೀಯಾ
वेदकम्
वेदकौ
वेदकान्
ತೃತೀಯಾ
वेदकेन
वेदकाभ्याम्
वेदकैः
ಚತುರ್ಥೀ
वेदकाय
वेदकाभ्याम्
वेदकेभ्यः
ಪಂಚಮೀ
वेदकात् / वेदकाद्
वेदकाभ्याम्
वेदकेभ्यः
ಷಷ್ಠೀ
वेदकस्य
वेदकयोः
वेदकानाम्
ಸಪ್ತಮೀ
वेदके
वेदकयोः
वेदकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेदकः
वेदकौ
वेदकाः
ಸಂಬೋಧನ
वेदक
वेदकौ
वेदकाः
ದ್ವಿತೀಯಾ
वेदकम्
वेदकौ
वेदकान्
ತೃತೀಯಾ
वेदकेन
वेदकाभ्याम्
वेदकैः
ಚತುರ್ಥೀ
वेदकाय
वेदकाभ्याम्
वेदकेभ्यः
ಪಂಚಮೀ
वेदकात् / वेदकाद्
वेदकाभ्याम्
वेदकेभ्यः
ಷಷ್ಠೀ
वेदकस्य
वेदकयोः
वेदकानाम्
ಸಪ್ತಮೀ
वेदके
वेदकयोः
वेदकेषु


ಇತರರು