वेदक ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेदकः
वेदकौ
वेदकाः
ସମ୍ବୋଧନ
वेदक
वेदकौ
वेदकाः
ଦ୍ୱିତୀୟା
वेदकम्
वेदकौ
वेदकान्
ତୃତୀୟା
वेदकेन
वेदकाभ्याम्
वेदकैः
ଚତୁର୍ଥୀ
वेदकाय
वेदकाभ्याम्
वेदकेभ्यः
ପଞ୍ଚମୀ
वेदकात् / वेदकाद्
वेदकाभ्याम्
वेदकेभ्यः
ଷଷ୍ଠୀ
वेदकस्य
वेदकयोः
वेदकानाम्
ସପ୍ତମୀ
वेदके
वेदकयोः
वेदकेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेदकः
वेदकौ
वेदकाः
ସମ୍ବୋଧନ
वेदक
वेदकौ
वेदकाः
ଦ୍ୱିତୀୟା
वेदकम्
वेदकौ
वेदकान्
ତୃତୀୟା
वेदकेन
वेदकाभ्याम्
वेदकैः
ଚତୁର୍ଥୀ
वेदकाय
वेदकाभ्याम्
वेदकेभ्यः
ପଞ୍ଚମୀ
वेदकात् / वेदकाद्
वेदकाभ्याम्
वेदकेभ्यः
ଷଷ୍ଠୀ
वेदकस्य
वेदकयोः
वेदकानाम्
ସପ୍ତମୀ
वेदके
वेदकयोः
वेदकेषु
ଅନ୍ୟ