वेदक विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेदकः
वेदकौ
वेदकाः
संबोधन
वेदक
वेदकौ
वेदकाः
द्वितीया
वेदकम्
वेदकौ
वेदकान्
तृतीया
वेदकेन
वेदकाभ्याम्
वेदकैः
चतुर्थी
वेदकाय
वेदकाभ्याम्
वेदकेभ्यः
पंचमी
वेदकात् / वेदकाद्
वेदकाभ्याम्
वेदकेभ्यः
षष्ठी
वेदकस्य
वेदकयोः
वेदकानाम्
सप्तमी
वेदके
वेदकयोः
वेदकेषु
एक
द्वि
अनेक
प्रथमा
वेदकः
वेदकौ
वेदकाः
सम्बोधन
वेदक
वेदकौ
वेदकाः
द्वितीया
वेदकम्
वेदकौ
वेदकान्
तृतीया
वेदकेन
वेदकाभ्याम्
वेदकैः
चतुर्थी
वेदकाय
वेदकाभ्याम्
वेदकेभ्यः
पञ्चमी
वेदकात् / वेदकाद्
वेदकाभ्याम्
वेदकेभ्यः
षष्ठी
वेदकस्य
वेदकयोः
वेदकानाम्
सप्तमी
वेदके
वेदकयोः
वेदकेषु
इतर