वेथ ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेथः
वेथौ
वेथाः
ಸಂಬೋಧನ
वेथ
वेथौ
वेथाः
ದ್ವಿತೀಯಾ
वेथम्
वेथौ
वेथान्
ತೃತೀಯಾ
वेथेन
वेथाभ्याम्
वेथैः
ಚತುರ್ಥೀ
वेथाय
वेथाभ्याम्
वेथेभ्यः
ಪಂಚಮೀ
वेथात् / वेथाद्
वेथाभ्याम्
वेथेभ्यः
ಷಷ್ಠೀ
वेथस्य
वेथयोः
वेथानाम्
ಸಪ್ತಮೀ
वेथे
वेथयोः
वेथेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेथः
वेथौ
वेथाः
ಸಂಬೋಧನ
वेथ
वेथौ
वेथाः
ದ್ವಿತೀಯಾ
वेथम्
वेथौ
वेथान्
ತೃತೀಯಾ
वेथेन
वेथाभ्याम्
वेथैः
ಚತುರ್ಥೀ
वेथाय
वेथाभ्याम्
वेथेभ्यः
ಪಂಚಮೀ
वेथात् / वेथाद्
वेथाभ्याम्
वेथेभ्यः
ಷಷ್ಠೀ
वेथस्य
वेथयोः
वेथानाम्
ಸಪ್ತಮೀ
वेथे
वेथयोः
वेथेषु
ಇತರರು