वेथित ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेथितः
वेथितौ
वेथिताः
ಸಂಬೋಧನ
वेथित
वेथितौ
वेथिताः
ದ್ವಿತೀಯಾ
वेथितम्
वेथितौ
वेथितान्
ತೃತೀಯಾ
वेथितेन
वेथिताभ्याम्
वेथितैः
ಚತುರ್ಥೀ
वेथिताय
वेथिताभ्याम्
वेथितेभ्यः
ಪಂಚಮೀ
वेथितात् / वेथिताद्
वेथिताभ्याम्
वेथितेभ्यः
ಷಷ್ಠೀ
वेथितस्य
वेथितयोः
वेथितानाम्
ಸಪ್ತಮೀ
वेथिते
वेथितयोः
वेथितेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेथितः
वेथितौ
वेथिताः
ಸಂಬೋಧನ
वेथित
वेथितौ
वेथिताः
ದ್ವಿತೀಯಾ
वेथितम्
वेथितौ
वेथितान्
ತೃತೀಯಾ
वेथितेन
वेथिताभ्याम्
वेथितैः
ಚತುರ್ಥೀ
वेथिताय
वेथिताभ्याम्
वेथितेभ्यः
ಪಂಚಮೀ
वेथितात् / वेथिताद्
वेथिताभ्याम्
वेथितेभ्यः
ಷಷ್ಠೀ
वेथितस्य
वेथितयोः
वेथितानाम्
ಸಪ್ತಮೀ
वेथिते
वेथितयोः
वेथितेषु
ಇತರರು