वेथितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेथितव्यः
वेथितव्यौ
वेथितव्याः
ಸಂಬೋಧನ
वेथितव्य
वेथितव्यौ
वेथितव्याः
ದ್ವಿತೀಯಾ
वेथितव्यम्
वेथितव्यौ
वेथितव्यान्
ತೃತೀಯಾ
वेथितव्येन
वेथितव्याभ्याम्
वेथितव्यैः
ಚತುರ್ಥೀ
वेथितव्याय
वेथितव्याभ्याम्
वेथितव्येभ्यः
ಪಂಚಮೀ
वेथितव्यात् / वेथितव्याद्
वेथितव्याभ्याम्
वेथितव्येभ्यः
ಷಷ್ಠೀ
वेथितव्यस्य
वेथितव्ययोः
वेथितव्यानाम्
ಸಪ್ತಮೀ
वेथितव्ये
वेथितव्ययोः
वेथितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेथितव्यः
वेथितव्यौ
वेथितव्याः
ಸಂಬೋಧನ
वेथितव्य
वेथितव्यौ
वेथितव्याः
ದ್ವಿತೀಯಾ
वेथितव्यम्
वेथितव्यौ
वेथितव्यान्
ತೃತೀಯಾ
वेथितव्येन
वेथितव्याभ्याम्
वेथितव्यैः
ಚತುರ್ಥೀ
वेथितव्याय
वेथितव्याभ्याम्
वेथितव्येभ्यः
ಪಂಚಮೀ
वेथितव्यात् / वेथितव्याद्
वेथितव्याभ्याम्
वेथितव्येभ्यः
ಷಷ್ಠೀ
वेथितव्यस्य
वेथितव्ययोः
वेथितव्यानाम्
ಸಪ್ತಮೀ
वेथितव्ये
वेथितव्ययोः
वेथितव्येषु


ಇತರರು