वेथनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेथनीयः
वेथनीयौ
वेथनीयाः
ಸಂಬೋಧನ
वेथनीय
वेथनीयौ
वेथनीयाः
ದ್ವಿತೀಯಾ
वेथनीयम्
वेथनीयौ
वेथनीयान्
ತೃತೀಯಾ
वेथनीयेन
वेथनीयाभ्याम्
वेथनीयैः
ಚತುರ್ಥೀ
वेथनीयाय
वेथनीयाभ्याम्
वेथनीयेभ्यः
ಪಂಚಮೀ
वेथनीयात् / वेथनीयाद्
वेथनीयाभ्याम्
वेथनीयेभ्यः
ಷಷ್ಠೀ
वेथनीयस्य
वेथनीययोः
वेथनीयानाम्
ಸಪ್ತಮೀ
वेथनीये
वेथनीययोः
वेथनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेथनीयः
वेथनीयौ
वेथनीयाः
ಸಂಬೋಧನ
वेथनीय
वेथनीयौ
वेथनीयाः
ದ್ವಿತೀಯಾ
वेथनीयम्
वेथनीयौ
वेथनीयान्
ತೃತೀಯಾ
वेथनीयेन
वेथनीयाभ्याम्
वेथनीयैः
ಚತುರ್ಥೀ
वेथनीयाय
वेथनीयाभ्याम्
वेथनीयेभ्यः
ಪಂಚಮೀ
वेथनीयात् / वेथनीयाद्
वेथनीयाभ्याम्
वेथनीयेभ्यः
ಷಷ್ಠೀ
वेथनीयस्य
वेथनीययोः
वेथनीयानाम्
ಸಪ್ತಮೀ
वेथनीये
वेथनीययोः
वेथनीयेषु


ಇತರರು