वेथक ଶବ୍ଦ ରୂପ
(ନପୁଂସକଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेथकम्
वेथके
वेथकानि
ସମ୍ବୋଧନ
वेथक
वेथके
वेथकानि
ଦ୍ୱିତୀୟା
वेथकम्
वेथके
वेथकानि
ତୃତୀୟା
वेथकेन
वेथकाभ्याम्
वेथकैः
ଚତୁର୍ଥୀ
वेथकाय
वेथकाभ्याम्
वेथकेभ्यः
ପଞ୍ଚମୀ
वेथकात् / वेथकाद्
वेथकाभ्याम्
वेथकेभ्यः
ଷଷ୍ଠୀ
वेथकस्य
वेथकयोः
वेथकानाम्
ସପ୍ତମୀ
वेथके
वेथकयोः
वेथकेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेथकम्
वेथके
वेथकानि
ସମ୍ବୋଧନ
वेथक
वेथके
वेथकानि
ଦ୍ୱିତୀୟା
वेथकम्
वेथके
वेथकानि
ତୃତୀୟା
वेथकेन
वेथकाभ्याम्
वेथकैः
ଚତୁର୍ଥୀ
वेथकाय
वेथकाभ्याम्
वेथकेभ्यः
ପଞ୍ଚମୀ
वेथकात् / वेथकाद्
वेथकाभ्याम्
वेथकेभ्यः
ଷଷ୍ଠୀ
वेथकस्य
वेथकयोः
वेथकानाम्
ସପ୍ତମୀ
वेथके
वेथकयोः
वेथकेषु
ଅନ୍ୟ