वेत्तव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेत्तव्यः
वेत्तव्यौ
वेत्तव्याः
ಸಂಬೋಧನ
वेत्तव्य
वेत्तव्यौ
वेत्तव्याः
ದ್ವಿತೀಯಾ
वेत्तव्यम्
वेत्तव्यौ
वेत्तव्यान्
ತೃತೀಯಾ
वेत्तव्येन
वेत्तव्याभ्याम्
वेत्तव्यैः
ಚತುರ್ಥೀ
वेत्तव्याय
वेत्तव्याभ्याम्
वेत्तव्येभ्यः
ಪಂಚಮೀ
वेत्तव्यात् / वेत्तव्याद्
वेत्तव्याभ्याम्
वेत्तव्येभ्यः
ಷಷ್ಠೀ
वेत्तव्यस्य
वेत्तव्ययोः
वेत्तव्यानाम्
ಸಪ್ತಮೀ
वेत्तव्ये
वेत्तव्ययोः
वेत्तव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेत्तव्यः
वेत्तव्यौ
वेत्तव्याः
ಸಂಬೋಧನ
वेत्तव्य
वेत्तव्यौ
वेत्तव्याः
ದ್ವಿತೀಯಾ
वेत्तव्यम्
वेत्तव्यौ
वेत्तव्यान्
ತೃತೀಯಾ
वेत्तव्येन
वेत्तव्याभ्याम्
वेत्तव्यैः
ಚತುರ್ಥೀ
वेत्तव्याय
वेत्तव्याभ्याम्
वेत्तव्येभ्यः
ಪಂಚಮೀ
वेत्तव्यात् / वेत्तव्याद्
वेत्तव्याभ्याम्
वेत्तव्येभ्यः
ಷಷ್ಠೀ
वेत्तव्यस्य
वेत्तव्ययोः
वेत्तव्यानाम्
ಸಪ್ತಮೀ
वेत्तव्ये
वेत्तव्ययोः
वेत्तव्येषु


ಇತರರು