वेतसकीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेतसकीयः
वेतसकीयौ
वेतसकीयाः
ಸಂಬೋಧನ
वेतसकीय
वेतसकीयौ
वेतसकीयाः
ದ್ವಿತೀಯಾ
वेतसकीयम्
वेतसकीयौ
वेतसकीयान्
ತೃತೀಯಾ
वेतसकीयेन
वेतसकीयाभ्याम्
वेतसकीयैः
ಚತುರ್ಥೀ
वेतसकीयाय
वेतसकीयाभ्याम्
वेतसकीयेभ्यः
ಪಂಚಮೀ
वेतसकीयात् / वेतसकीयाद्
वेतसकीयाभ्याम्
वेतसकीयेभ्यः
ಷಷ್ಠೀ
वेतसकीयस्य
वेतसकीययोः
वेतसकीयानाम्
ಸಪ್ತಮೀ
वेतसकीये
वेतसकीययोः
वेतसकीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेतसकीयः
वेतसकीयौ
वेतसकीयाः
ಸಂಬೋಧನ
वेतसकीय
वेतसकीयौ
वेतसकीयाः
ದ್ವಿತೀಯಾ
वेतसकीयम्
वेतसकीयौ
वेतसकीयान्
ತೃತೀಯಾ
वेतसकीयेन
वेतसकीयाभ्याम्
वेतसकीयैः
ಚತುರ್ಥೀ
वेतसकीयाय
वेतसकीयाभ्याम्
वेतसकीयेभ्यः
ಪಂಚಮೀ
वेतसकीयात् / वेतसकीयाद्
वेतसकीयाभ्याम्
वेतसकीयेभ्यः
ಷಷ್ಠೀ
वेतसकीयस्य
वेतसकीययोः
वेतसकीयानाम्
ಸಪ್ತಮೀ
वेतसकीये
वेतसकीययोः
वेतसकीयेषु


ಇತರರು