वेतव्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेतव्यः
वेतव्यौ
वेतव्याः
ಸಂಬೋಧನ
वेतव्य
वेतव्यौ
वेतव्याः
ದ್ವಿತೀಯಾ
वेतव्यम्
वेतव्यौ
वेतव्यान्
ತೃತೀಯಾ
वेतव्येन
वेतव्याभ्याम्
वेतव्यैः
ಚತುರ್ಥೀ
वेतव्याय
वेतव्याभ्याम्
वेतव्येभ्यः
ಪಂಚಮೀ
वेतव्यात् / वेतव्याद्
वेतव्याभ्याम्
वेतव्येभ्यः
ಷಷ್ಠೀ
वेतव्यस्य
वेतव्ययोः
वेतव्यानाम्
ಸಪ್ತಮೀ
वेतव्ये
वेतव्ययोः
वेतव्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेतव्यः
वेतव्यौ
वेतव्याः
ಸಂಬೋಧನ
वेतव्य
वेतव्यौ
वेतव्याः
ದ್ವಿತೀಯಾ
वेतव्यम्
वेतव्यौ
वेतव्यान्
ತೃತೀಯಾ
वेतव्येन
वेतव्याभ्याम्
वेतव्यैः
ಚತುರ್ಥೀ
वेतव्याय
वेतव्याभ्याम्
वेतव्येभ्यः
ಪಂಚಮೀ
वेतव्यात् / वेतव्याद्
वेतव्याभ्याम्
वेतव्येभ्यः
ಷಷ್ಠೀ
वेतव्यस्य
वेतव्ययोः
वेतव्यानाम्
ಸಪ್ತಮೀ
वेतव्ये
वेतव्ययोः
वेतव्येषु
ಇತರರು