वेतव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेतव्यः
वेतव्यौ
वेतव्याः
ସମ୍ବୋଧନ
वेतव्य
वेतव्यौ
वेतव्याः
ଦ୍ୱିତୀୟା
वेतव्यम्
वेतव्यौ
वेतव्यान्
ତୃତୀୟା
वेतव्येन
वेतव्याभ्याम्
वेतव्यैः
ଚତୁର୍ଥୀ
वेतव्याय
वेतव्याभ्याम्
वेतव्येभ्यः
ପଞ୍ଚମୀ
वेतव्यात् / वेतव्याद्
वेतव्याभ्याम्
वेतव्येभ्यः
ଷଷ୍ଠୀ
वेतव्यस्य
वेतव्ययोः
वेतव्यानाम्
ସପ୍ତମୀ
वेतव्ये
वेतव्ययोः
वेतव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेतव्यः
वेतव्यौ
वेतव्याः
ସମ୍ବୋଧନ
वेतव्य
वेतव्यौ
वेतव्याः
ଦ୍ୱିତୀୟା
वेतव्यम्
वेतव्यौ
वेतव्यान्
ତୃତୀୟା
वेतव्येन
वेतव्याभ्याम्
वेतव्यैः
ଚତୁର୍ଥୀ
वेतव्याय
वेतव्याभ्याम्
वेतव्येभ्यः
ପଞ୍ଚମୀ
वेतव्यात् / वेतव्याद्
वेतव्याभ्याम्
वेतव्येभ्यः
ଷଷ୍ଠୀ
वेतव्यस्य
वेतव्ययोः
वेतव्यानाम्
ସପ୍ତମୀ
वेतव्ये
वेतव्ययोः
वेतव्येषु


ଅନ୍ୟ