वेण ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेणः
वेणौ
वेणाः
ಸಂಬೋಧನ
वेण
वेणौ
वेणाः
ದ್ವಿತೀಯಾ
वेणम्
वेणौ
वेणान्
ತೃತೀಯಾ
वेणेन
वेणाभ्याम्
वेणैः
ಚತುರ್ಥೀ
वेणाय
वेणाभ्याम्
वेणेभ्यः
ಪಂಚಮೀ
वेणात् / वेणाद्
वेणाभ्याम्
वेणेभ्यः
ಷಷ್ಠೀ
वेणस्य
वेणयोः
वेणानाम्
ಸಪ್ತಮೀ
वेणे
वेणयोः
वेणेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेणः
वेणौ
वेणाः
ಸಂಬೋಧನ
वेण
वेणौ
वेणाः
ದ್ವಿತೀಯಾ
वेणम्
वेणौ
वेणान्
ತೃತೀಯಾ
वेणेन
वेणाभ्याम्
वेणैः
ಚತುರ್ಥೀ
वेणाय
वेणाभ्याम्
वेणेभ्यः
ಪಂಚಮೀ
वेणात् / वेणाद्
वेणाभ्याम्
वेणेभ्यः
ಷಷ್ಠೀ
वेणस्य
वेणयोः
वेणानाम्
ಸಪ್ತಮೀ
वेणे
वेणयोः
वेणेषु


ಇತರರು