वेण्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेण्यः
वेण्यौ
वेण्याः
ಸಂಬೋಧನ
वेण्य
वेण्यौ
वेण्याः
ದ್ವಿತೀಯಾ
वेण्यम्
वेण्यौ
वेण्यान्
ತೃತೀಯಾ
वेण्येन
वेण्याभ्याम्
वेण्यैः
ಚತುರ್ಥೀ
वेण्याय
वेण्याभ्याम्
वेण्येभ्यः
ಪಂಚಮೀ
वेण्यात् / वेण्याद्
वेण्याभ्याम्
वेण्येभ्यः
ಷಷ್ಠೀ
वेण्यस्य
वेण्ययोः
वेण्यानाम्
ಸಪ್ತಮೀ
वेण्ये
वेण्ययोः
वेण्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेण्यः
वेण्यौ
वेण्याः
ಸಂಬೋಧನ
वेण्य
वेण्यौ
वेण्याः
ದ್ವಿತೀಯಾ
वेण्यम्
वेण्यौ
वेण्यान्
ತೃತೀಯಾ
वेण्येन
वेण्याभ्याम्
वेण्यैः
ಚತುರ್ಥೀ
वेण्याय
वेण्याभ्याम्
वेण्येभ्यः
ಪಂಚಮೀ
वेण्यात् / वेण्याद्
वेण्याभ्याम्
वेण्येभ्यः
ಷಷ್ಠೀ
वेण्यस्य
वेण्ययोः
वेण्यानाम्
ಸಪ್ತಮೀ
वेण्ये
वेण्ययोः
वेण्येषु
ಇತರರು