वेणमाना विभक्तीरूपे
(स्त्रीलिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेणमाना
वेणमाने
वेणमानाः
संबोधन
वेणमाने
वेणमाने
वेणमानाः
द्वितीया
वेणमानाम्
वेणमाने
वेणमानाः
तृतीया
वेणमानया
वेणमानाभ्याम्
वेणमानाभिः
चतुर्थी
वेणमानायै
वेणमानाभ्याम्
वेणमानाभ्यः
पंचमी
वेणमानायाः
वेणमानाभ्याम्
वेणमानाभ्यः
षष्ठी
वेणमानायाः
वेणमानयोः
वेणमानानाम्
सप्तमी
वेणमानायाम्
वेणमानयोः
वेणमानासु
एक
द्वि
अनेक
प्रथमा
वेणमाना
वेणमाने
वेणमानाः
सम्बोधन
वेणमाने
वेणमाने
वेणमानाः
द्वितीया
वेणमानाम्
वेणमाने
वेणमानाः
तृतीया
वेणमानया
वेणमानाभ्याम्
वेणमानाभिः
चतुर्थी
वेणमानायै
वेणमानाभ्याम्
वेणमानाभ्यः
पञ्चमी
वेणमानायाः
वेणमानाभ्याम्
वेणमानाभ्यः
षष्ठी
वेणमानायाः
वेणमानयोः
वेणमानानाम्
सप्तमी
वेणमानायाम्
वेणमानयोः
वेणमानासु
इतर