वेणनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेणनीयः
वेणनीयौ
वेणनीयाः
ಸಂಬೋಧನ
वेणनीय
वेणनीयौ
वेणनीयाः
ದ್ವಿತೀಯಾ
वेणनीयम्
वेणनीयौ
वेणनीयान्
ತೃತೀಯಾ
वेणनीयेन
वेणनीयाभ्याम्
वेणनीयैः
ಚತುರ್ಥೀ
वेणनीयाय
वेणनीयाभ्याम्
वेणनीयेभ्यः
ಪಂಚಮೀ
वेणनीयात् / वेणनीयाद्
वेणनीयाभ्याम्
वेणनीयेभ्यः
ಷಷ್ಠೀ
वेणनीयस्य
वेणनीययोः
वेणनीयानाम्
ಸಪ್ತಮೀ
वेणनीये
वेणनीययोः
वेणनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेणनीयः
वेणनीयौ
वेणनीयाः
ಸಂಬೋಧನ
वेणनीय
वेणनीयौ
वेणनीयाः
ದ್ವಿತೀಯಾ
वेणनीयम्
वेणनीयौ
वेणनीयान्
ತೃತೀಯಾ
वेणनीयेन
वेणनीयाभ्याम्
वेणनीयैः
ಚತುರ್ಥೀ
वेणनीयाय
वेणनीयाभ्याम्
वेणनीयेभ्यः
ಪಂಚಮೀ
वेणनीयात् / वेणनीयाद्
वेणनीयाभ्याम्
वेणनीयेभ्यः
ಷಷ್ಠೀ
वेणनीयस्य
वेणनीययोः
वेणनीयानाम्
ಸಪ್ತಮೀ
वेणनीये
वेणनीययोः
वेणनीयेषु


ಇತರರು