वेणक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेणकः
वेणकौ
वेणकाः
ಸಂಬೋಧನ
वेणक
वेणकौ
वेणकाः
ದ್ವಿತೀಯಾ
वेणकम्
वेणकौ
वेणकान्
ತೃತೀಯಾ
वेणकेन
वेणकाभ्याम्
वेणकैः
ಚತುರ್ಥೀ
वेणकाय
वेणकाभ्याम्
वेणकेभ्यः
ಪಂಚಮೀ
वेणकात् / वेणकाद्
वेणकाभ्याम्
वेणकेभ्यः
ಷಷ್ಠೀ
वेणकस्य
वेणकयोः
वेणकानाम्
ಸಪ್ತಮೀ
वेणके
वेणकयोः
वेणकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेणकः
वेणकौ
वेणकाः
ಸಂಬೋಧನ
वेणक
वेणकौ
वेणकाः
ದ್ವಿತೀಯಾ
वेणकम्
वेणकौ
वेणकान्
ತೃತೀಯಾ
वेणकेन
वेणकाभ्याम्
वेणकैः
ಚತುರ್ಥೀ
वेणकाय
वेणकाभ्याम्
वेणकेभ्यः
ಪಂಚಮೀ
वेणकात् / वेणकाद्
वेणकाभ्याम्
वेणकेभ्यः
ಷಷ್ಠೀ
वेणकस्य
वेणकयोः
वेणकानाम्
ಸಪ್ತಮೀ
वेणके
वेणकयोः
वेणकेषु


ಇತರರು