वेणक विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेणकः
वेणकौ
वेणकाः
संबोधन
वेणक
वेणकौ
वेणकाः
द्वितीया
वेणकम्
वेणकौ
वेणकान्
तृतीया
वेणकेन
वेणकाभ्याम्
वेणकैः
चतुर्थी
वेणकाय
वेणकाभ्याम्
वेणकेभ्यः
पंचमी
वेणकात् / वेणकाद्
वेणकाभ्याम्
वेणकेभ्यः
षष्ठी
वेणकस्य
वेणकयोः
वेणकानाम्
सप्तमी
वेणके
वेणकयोः
वेणकेषु
एक
द्वि
अनेक
प्रथमा
वेणकः
वेणकौ
वेणकाः
सम्बोधन
वेणक
वेणकौ
वेणकाः
द्वितीया
वेणकम्
वेणकौ
वेणकान्
तृतीया
वेणकेन
वेणकाभ्याम्
वेणकैः
चतुर्थी
वेणकाय
वेणकाभ्याम्
वेणकेभ्यः
पञ्चमी
वेणकात् / वेणकाद्
वेणकाभ्याम्
वेणकेभ्यः
षष्ठी
वेणकस्य
वेणकयोः
वेणकानाम्
सप्तमी
वेणके
वेणकयोः
वेणकेषु
इतर