वेट ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेटः
वेटौ
वेटाः
ಸಂಬೋಧನ
वेट
वेटौ
वेटाः
ದ್ವಿತೀಯಾ
वेटम्
वेटौ
वेटान्
ತೃತೀಯಾ
वेटेन
वेटाभ्याम्
वेटैः
ಚತುರ್ಥೀ
वेटाय
वेटाभ्याम्
वेटेभ्यः
ಪಂಚಮೀ
वेटात् / वेटाद्
वेटाभ्याम्
वेटेभ्यः
ಷಷ್ಠೀ
वेटस्य
वेटयोः
वेटानाम्
ಸಪ್ತಮೀ
वेटे
वेटयोः
वेटेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेटः
वेटौ
वेटाः
ಸಂಬೋಧನ
वेट
वेटौ
वेटाः
ದ್ವಿತೀಯಾ
वेटम्
वेटौ
वेटान्
ತೃತೀಯಾ
वेटेन
वेटाभ्याम्
वेटैः
ಚತುರ್ಥೀ
वेटाय
वेटाभ्याम्
वेटेभ्यः
ಪಂಚಮೀ
वेटात् / वेटाद्
वेटाभ्याम्
वेटेभ्यः
ಷಷ್ಠೀ
वेटस्य
वेटयोः
वेटानाम्
ಸಪ್ತಮೀ
वेटे
वेटयोः
वेटेषु