वेटक विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेटकः
वेटकौ
वेटकाः
संबोधन
वेटक
वेटकौ
वेटकाः
द्वितीया
वेटकम्
वेटकौ
वेटकान्
तृतीया
वेटकेन
वेटकाभ्याम्
वेटकैः
चतुर्थी
वेटकाय
वेटकाभ्याम्
वेटकेभ्यः
पंचमी
वेटकात् / वेटकाद्
वेटकाभ्याम्
वेटकेभ्यः
षष्ठी
वेटकस्य
वेटकयोः
वेटकानाम्
सप्तमी
वेटके
वेटकयोः
वेटकेषु
एक
द्वि
अनेक
प्रथमा
वेटकः
वेटकौ
वेटकाः
सम्बोधन
वेटक
वेटकौ
वेटकाः
द्वितीया
वेटकम्
वेटकौ
वेटकान्
तृतीया
वेटकेन
वेटकाभ्याम्
वेटकैः
चतुर्थी
वेटकाय
वेटकाभ्याम्
वेटकेभ्यः
पञ्चमी
वेटकात् / वेटकाद्
वेटकाभ्याम्
वेटकेभ्यः
षष्ठी
वेटकस्य
वेटकयोः
वेटकानाम्
सप्तमी
वेटके
वेटकयोः
वेटकेषु
इतर