वेजनीय ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेजनीयः
वेजनीयौ
वेजनीयाः
ಸಂಬೋಧನ
वेजनीय
वेजनीयौ
वेजनीयाः
ದ್ವಿತೀಯಾ
वेजनीयम्
वेजनीयौ
वेजनीयान्
ತೃತೀಯಾ
वेजनीयेन
वेजनीयाभ्याम्
वेजनीयैः
ಚತುರ್ಥೀ
वेजनीयाय
वेजनीयाभ्याम्
वेजनीयेभ्यः
ಪಂಚಮೀ
वेजनीयात् / वेजनीयाद्
वेजनीयाभ्याम्
वेजनीयेभ्यः
ಷಷ್ಠೀ
वेजनीयस्य
वेजनीययोः
वेजनीयानाम्
ಸಪ್ತಮೀ
वेजनीये
वेजनीययोः
वेजनीयेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेजनीयः
वेजनीयौ
वेजनीयाः
ಸಂಬೋಧನ
वेजनीय
वेजनीयौ
वेजनीयाः
ದ್ವಿತೀಯಾ
वेजनीयम्
वेजनीयौ
वेजनीयान्
ತೃತೀಯಾ
वेजनीयेन
वेजनीयाभ्याम्
वेजनीयैः
ಚತುರ್ಥೀ
वेजनीयाय
वेजनीयाभ्याम्
वेजनीयेभ्यः
ಪಂಚಮೀ
वेजनीयात् / वेजनीयाद्
वेजनीयाभ्याम्
वेजनीयेभ्यः
ಷಷ್ಠೀ
वेजनीयस्य
वेजनीययोः
वेजनीयानाम्
ಸಪ್ತಮೀ
वेजनीये
वेजनीययोः
वेजनीयेषु
ಇತರರು