वेच्छयितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेच्छयितव्यः
वेच्छयितव्यौ
वेच्छयितव्याः
ସମ୍ବୋଧନ
वेच्छयितव्य
वेच्छयितव्यौ
वेच्छयितव्याः
ଦ୍ୱିତୀୟା
वेच्छयितव्यम्
वेच्छयितव्यौ
वेच्छयितव्यान्
ତୃତୀୟା
वेच्छयितव्येन
वेच्छयितव्याभ्याम्
वेच्छयितव्यैः
ଚତୁର୍ଥୀ
वेच्छयितव्याय
वेच्छयितव्याभ्याम्
वेच्छयितव्येभ्यः
ପଞ୍ଚମୀ
वेच्छयितव्यात् / वेच्छयितव्याद्
वेच्छयितव्याभ्याम्
वेच्छयितव्येभ्यः
ଷଷ୍ଠୀ
वेच्छयितव्यस्य
वेच्छयितव्ययोः
वेच्छयितव्यानाम्
ସପ୍ତମୀ
वेच्छयितव्ये
वेच्छयितव्ययोः
वेच्छयितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेच्छयितव्यः
वेच्छयितव्यौ
वेच्छयितव्याः
ସମ୍ବୋଧନ
वेच्छयितव्य
वेच्छयितव्यौ
वेच्छयितव्याः
ଦ୍ୱିତୀୟା
वेच्छयितव्यम्
वेच्छयितव्यौ
वेच्छयितव्यान्
ତୃତୀୟା
वेच्छयितव्येन
वेच्छयितव्याभ्याम्
वेच्छयितव्यैः
ଚତୁର୍ଥୀ
वेच्छयितव्याय
वेच्छयितव्याभ्याम्
वेच्छयितव्येभ्यः
ପଞ୍ଚମୀ
वेच्छयितव्यात् / वेच्छयितव्याद्
वेच्छयितव्याभ्याम्
वेच्छयितव्येभ्यः
ଷଷ୍ଠୀ
वेच्छयितव्यस्य
वेच्छयितव्ययोः
वेच्छयितव्यानाम्
ସପ୍ତମୀ
वेच्छयितव्ये
वेच्छयितव्ययोः
वेच्छयितव्येषु


ଅନ୍ୟ